Last Updated:
108 Name of Maa Durga in Hindi: भगवान शिव कहते हैं कि मां दुर्गा समस्त पापों और दुखों को हरने वाली हैं. इसलिए यदि इनके 108 नामों का जाप रोज किया जाए तो श्री दुर्गा सप्तशती पाठ का फल मिल जाएगा. यह बहुत आसान है. …और पढ़ें

॥ ॐ ॥ ॥ श्री दुर्गायै नमः ॥ ॥ श्री दुर्गाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ ईश्वर उवाच ॥
शतनाम प्रवक्ष्यामि शृणुष्व कमलानने । यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥ 1 ॥
ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥ 2 ॥
सर्वमन्त्रमयी सत्ता सत्यानन्द स्वरूपिणी । अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ॥ 4 ॥
शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा । सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ॥ 5 ॥
अपर्णानेकवर्णा च पाटला पाटलावती । पट्टाम्बरपरिधाना कलमञ्जरीरञ्जिनी ॥ 6 ॥
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥ 8 ॥
विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा । बहुला बहुलप्रेमा सर्ववाहन वाहना ॥ 9 ॥
निशुम्भशुम्भहननी महिषासुरमर्दिनी । मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥ 10 ॥
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी । कुमारी चैककन्या च कैशोरी युवती यतिः ॥ 12 ॥
अप्रौढ़ा चैव प्रौढ़ा च वृद्धमाता बलप्रदा । महोदरी मुक्तकेशी घोररूपा महाबला ॥ 13 ॥
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी ।नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ 14 ॥
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ 16 ॥
धनं धान्यं सुतं जायां हयं हस्तिनमेव च । चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ॥ 17 ॥
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् । पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥ 18 ॥
॥ भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते । विलिख्य प्रपठेत् स्तोत्रं स भवेत् संपदां पदम् ॥ 21 ॥
॥ इति श्री विश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

Excelled with colors in media industry, enriched more than 18 years of professional experience. L. Narayan contributed to all genres viz print, television and digital media. He professed his contribution in the…और पढ़ें
Excelled with colors in media industry, enriched more than 18 years of professional experience. L. Narayan contributed to all genres viz print, television and digital media. He professed his contribution in the… और पढ़ें